B 327-26 Grahadīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/26
Title: Grahadīpikā
Dimensions: 22.7 x 10 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks: AN?
Reel No. B 327-26 Inventory No. 39772
Title Grahadīpikā
Author Gaurīśvara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.0 cm
Folios 19
Lines per Folio 7–10
Foliation figures on the verso, in upper left-hand margin under the marginal title gra.dī. and in lower right-hand margin under the word rāmaḥ
Date of Copying ŚS 1610
Place of Deposit NAK
Accession No. 5/7067
Manuscript Features
On The exposure 2 is written iśvarīdattasya pustakaṃ
On the eposure 23 is written about arhagaṇa in Nepali laguage.
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
natvā graheṃdraṃ śirasā gaṇeśaṃ
gaurīśvareṇa kriya(2)te sphuṭārthā ||
paṃcāṃgapatragrahaṇodayādau
drāksiddhihetoḥ grahadīpike yaṃ || 1 ||
(3) yataḥ sadānaṃdakṛtārkataṃtra-
pramāpite nāṃtaratāṃ gatā sā ||
atas tad uktair gu(4)ṇabhājakādhyais
tām udyataḥ spaṣṭatarāṃ prakarttuṃ || 6 || (fol. 1v1–4)
End
grāsāṃgulād iṣṭahatāt khas thityarddhodhṛtaṃ phalaṃ ||
iṣṭagrāsāṃgulaṃ prasne sparśorddhaṃ muktipūrvataḥ || 8 ||
(7) gūḍhārtham uktam iha yad gaṇitaṃ sadānaṃ-
dācāryakes (!) tad idam eva punaḥ sphuṭārthaḥ ||
gaurīśvareṇa śiśubodha(8)nakārivṛttair
bhūgvāgramebdhyarinagābdhamite (!) yugābde 4764 || 9 || (fol. 19r6–8)
Colophon
iti śrīgaurīśvaraviracitāyāṃ grahadī(9)pikāyāṃ parilekhādhikāro ṣṭamaḥ || || śrīśāke 1610 śrāvaṇaśudi 14 jamadagneḥ pustakaṃ svayame(10)valikhitaṃ || śubhaṃ ||
vikalānāṃ kalā ṣaṣṣṭyā tat ṣaṣṭyā bhāga ucyate ||
tattriṃśatā bhavedrāśir bhagaṇo dvāśaiva te || (fol. 16r8–10)
Microfilm Details
Reel No. B 327/26
Date of Filming 21-07-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fols. 1v–2r, 4v–5r
Catalogued by MS
Date 27-02-2007
Bibliography